Saturday 16 June 2012

Shani is a devotee of Lord Shiva


ccording to legend, Shani is a devotee of Lord Shiva. According to the "Navagraha Pidahara Sthothram" of "Brahmanda Purana", the following sthothra relieves the communicant from all the ill effects of Shani:
निलाञ्जन-समाभासं रवि-पुत्रं यमाग्रजम् ।
छाया-मार्ताण्ड-संभूतं तं नमामि शनैश्चरम् ॥
nilāñjana-samābhāsaṃ ravi-putraṃ yamāgrajam,
chāyā-mārtāṇḍa-saṃbhūtaṃ taṃ namāmi śanaiścaram.
The Shanaishchara Mantra In Telugu:
నిలాంజన-సమాభాసం రవి-పుత్రం యమాగ్రజం ।
ఛాయా-మార్తాండ-సంభూతం తం నమామి శనైశ్చరం ॥
Or
सूर्य-पुत्रो दीर्घ-देहो विशालाक्षः शिव-प्रियः ।
मन्द-चारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
sūrya-putro dīrgha-deho viśālākṣaḥ śiva-priyaḥ,
manda-cāraḥ prasannātmā pīḍāṃ haratu me śaniḥ.
The Shanaishchara Mantra In Telugu:
సూర్య-పుత్రో దీర్ఘ-దేహో విశాలాక్షః శివ-ప్రియః ।
మన్ద-చారః ప్రసన్నాత్మా పీడాం హరతు మే శనిః ॥
The Shanaishchara Mantra In Kannada:
ಸೂರ್ಯಪುತ್ರೋ ದೀರ್ಘದೇಹೋ ವಿಶಾಲಾಕ್ಷ: ಶಿವಪ್ರಿಯಃ
ಮಂದಚಾರಃ ಪ್ರಸನ್ನಾತ್ಮಾ ಪೀಡಾಂ ಹರತುಮೇ ಶನಿ:
The Shanaishchara Mantra In Tamil:
Sangadangal Theerpai Shani Bagavane
Mangalam Ponga Manam Vaitharul Vai
Sacharavindri Saaga neriyil
Icchagam Vaazha Innarul Thaa Thaa
Complete Mantra (संपूर्ण शनी स्तोत्र):
ॐ निलान्जनम समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
ॐ शनैश्वराय नमः॥
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥
कोणस्थ पिंगलो ब्रभू कृष्णो रौद्रो दंतको यमः।
सौरिः शनैश्वरो मन्दः पिप्पालोद्तः संस्तुतः॥
एतानि दशनामानी प्रातः रुत्थाय य पठेतः।
शनैश्वर कृता पिडा न कदाचित भविष्यती॥

No comments:

Post a Comment